Declension table of ?viṣapuṣpaka

Deva

MasculineSingularDualPlural
Nominativeviṣapuṣpakaḥ viṣapuṣpakau viṣapuṣpakāḥ
Vocativeviṣapuṣpaka viṣapuṣpakau viṣapuṣpakāḥ
Accusativeviṣapuṣpakam viṣapuṣpakau viṣapuṣpakān
Instrumentalviṣapuṣpakeṇa viṣapuṣpakābhyām viṣapuṣpakaiḥ viṣapuṣpakebhiḥ
Dativeviṣapuṣpakāya viṣapuṣpakābhyām viṣapuṣpakebhyaḥ
Ablativeviṣapuṣpakāt viṣapuṣpakābhyām viṣapuṣpakebhyaḥ
Genitiveviṣapuṣpakasya viṣapuṣpakayoḥ viṣapuṣpakāṇām
Locativeviṣapuṣpake viṣapuṣpakayoḥ viṣapuṣpakeṣu

Compound viṣapuṣpaka -

Adverb -viṣapuṣpakam -viṣapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria