Declension table of ?viṣapradigdhā

Deva

FeminineSingularDualPlural
Nominativeviṣapradigdhā viṣapradigdhe viṣapradigdhāḥ
Vocativeviṣapradigdhe viṣapradigdhe viṣapradigdhāḥ
Accusativeviṣapradigdhām viṣapradigdhe viṣapradigdhāḥ
Instrumentalviṣapradigdhayā viṣapradigdhābhyām viṣapradigdhābhiḥ
Dativeviṣapradigdhāyai viṣapradigdhābhyām viṣapradigdhābhyaḥ
Ablativeviṣapradigdhāyāḥ viṣapradigdhābhyām viṣapradigdhābhyaḥ
Genitiveviṣapradigdhāyāḥ viṣapradigdhayoḥ viṣapradigdhānām
Locativeviṣapradigdhāyām viṣapradigdhayoḥ viṣapradigdhāsu

Adverb -viṣapradigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria