Declension table of ?viṣapradigdha

Deva

NeuterSingularDualPlural
Nominativeviṣapradigdham viṣapradigdhe viṣapradigdhāni
Vocativeviṣapradigdha viṣapradigdhe viṣapradigdhāni
Accusativeviṣapradigdham viṣapradigdhe viṣapradigdhāni
Instrumentalviṣapradigdhena viṣapradigdhābhyām viṣapradigdhaiḥ
Dativeviṣapradigdhāya viṣapradigdhābhyām viṣapradigdhebhyaḥ
Ablativeviṣapradigdhāt viṣapradigdhābhyām viṣapradigdhebhyaḥ
Genitiveviṣapradigdhasya viṣapradigdhayoḥ viṣapradigdhānām
Locativeviṣapradigdhe viṣapradigdhayoḥ viṣapradigdheṣu

Compound viṣapradigdha -

Adverb -viṣapradigdham -viṣapradigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria