Declension table of ?viṣapītā

Deva

FeminineSingularDualPlural
Nominativeviṣapītā viṣapīte viṣapītāḥ
Vocativeviṣapīte viṣapīte viṣapītāḥ
Accusativeviṣapītām viṣapīte viṣapītāḥ
Instrumentalviṣapītayā viṣapītābhyām viṣapītābhiḥ
Dativeviṣapītāyai viṣapītābhyām viṣapītābhyaḥ
Ablativeviṣapītāyāḥ viṣapītābhyām viṣapītābhyaḥ
Genitiveviṣapītāyāḥ viṣapītayoḥ viṣapītānām
Locativeviṣapītāyām viṣapītayoḥ viṣapītāsu

Adverb -viṣapītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria