Declension table of ?viṣapīta

Deva

NeuterSingularDualPlural
Nominativeviṣapītam viṣapīte viṣapītāni
Vocativeviṣapīta viṣapīte viṣapītāni
Accusativeviṣapītam viṣapīte viṣapītāni
Instrumentalviṣapītena viṣapītābhyām viṣapītaiḥ
Dativeviṣapītāya viṣapītābhyām viṣapītebhyaḥ
Ablativeviṣapītāt viṣapītābhyām viṣapītebhyaḥ
Genitiveviṣapītasya viṣapītayoḥ viṣapītānām
Locativeviṣapīte viṣapītayoḥ viṣapīteṣu

Compound viṣapīta -

Adverb -viṣapītam -viṣapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria