Declension table of ?viṣapīta

Deva

MasculineSingularDualPlural
Nominativeviṣapītaḥ viṣapītau viṣapītāḥ
Vocativeviṣapīta viṣapītau viṣapītāḥ
Accusativeviṣapītam viṣapītau viṣapītān
Instrumentalviṣapītena viṣapītābhyām viṣapītaiḥ viṣapītebhiḥ
Dativeviṣapītāya viṣapītābhyām viṣapītebhyaḥ
Ablativeviṣapītāt viṣapītābhyām viṣapītebhyaḥ
Genitiveviṣapītasya viṣapītayoḥ viṣapītānām
Locativeviṣapīte viṣapītayoḥ viṣapīteṣu

Compound viṣapīta -

Adverb -viṣapītam -viṣapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria