Declension table of ?viṣaparṇī

Deva

FeminineSingularDualPlural
Nominativeviṣaparṇī viṣaparṇyau viṣaparṇyaḥ
Vocativeviṣaparṇi viṣaparṇyau viṣaparṇyaḥ
Accusativeviṣaparṇīm viṣaparṇyau viṣaparṇīḥ
Instrumentalviṣaparṇyā viṣaparṇībhyām viṣaparṇībhiḥ
Dativeviṣaparṇyai viṣaparṇībhyām viṣaparṇībhyaḥ
Ablativeviṣaparṇyāḥ viṣaparṇībhyām viṣaparṇībhyaḥ
Genitiveviṣaparṇyāḥ viṣaparṇyoḥ viṣaparṇīnām
Locativeviṣaparṇyām viṣaparṇyoḥ viṣaparṇīṣu

Compound viṣaparṇi - viṣaparṇī -

Adverb -viṣaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria