Declension table of ?viṣapannaga

Deva

MasculineSingularDualPlural
Nominativeviṣapannagaḥ viṣapannagau viṣapannagāḥ
Vocativeviṣapannaga viṣapannagau viṣapannagāḥ
Accusativeviṣapannagam viṣapannagau viṣapannagān
Instrumentalviṣapannagena viṣapannagābhyām viṣapannagaiḥ viṣapannagebhiḥ
Dativeviṣapannagāya viṣapannagābhyām viṣapannagebhyaḥ
Ablativeviṣapannagāt viṣapannagābhyām viṣapannagebhyaḥ
Genitiveviṣapannagasya viṣapannagayoḥ viṣapannagānām
Locativeviṣapannage viṣapannagayoḥ viṣapannageṣu

Compound viṣapannaga -

Adverb -viṣapannagam -viṣapannagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria