Declension table of ?viṣapādapa

Deva

MasculineSingularDualPlural
Nominativeviṣapādapaḥ viṣapādapau viṣapādapāḥ
Vocativeviṣapādapa viṣapādapau viṣapādapāḥ
Accusativeviṣapādapam viṣapādapau viṣapādapān
Instrumentalviṣapādapena viṣapādapābhyām viṣapādapaiḥ viṣapādapebhiḥ
Dativeviṣapādapāya viṣapādapābhyām viṣapādapebhyaḥ
Ablativeviṣapādapāt viṣapādapābhyām viṣapādapebhyaḥ
Genitiveviṣapādapasya viṣapādapayoḥ viṣapādapānām
Locativeviṣapādape viṣapādapayoḥ viṣapādapeṣu

Compound viṣapādapa -

Adverb -viṣapādapam -viṣapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria