Declension table of ?viṣanud

Deva

MasculineSingularDualPlural
Nominativeviṣanut viṣanudau viṣanudaḥ
Vocativeviṣanut viṣanudau viṣanudaḥ
Accusativeviṣanudam viṣanudau viṣanudaḥ
Instrumentalviṣanudā viṣanudbhyām viṣanudbhiḥ
Dativeviṣanude viṣanudbhyām viṣanudbhyaḥ
Ablativeviṣanudaḥ viṣanudbhyām viṣanudbhyaḥ
Genitiveviṣanudaḥ viṣanudoḥ viṣanudām
Locativeviṣanudi viṣanudoḥ viṣanutsu

Compound viṣanut -

Adverb -viṣanut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria