Declension table of ?viṣanimittā

Deva

FeminineSingularDualPlural
Nominativeviṣanimittā viṣanimitte viṣanimittāḥ
Vocativeviṣanimitte viṣanimitte viṣanimittāḥ
Accusativeviṣanimittām viṣanimitte viṣanimittāḥ
Instrumentalviṣanimittayā viṣanimittābhyām viṣanimittābhiḥ
Dativeviṣanimittāyai viṣanimittābhyām viṣanimittābhyaḥ
Ablativeviṣanimittāyāḥ viṣanimittābhyām viṣanimittābhyaḥ
Genitiveviṣanimittāyāḥ viṣanimittayoḥ viṣanimittānām
Locativeviṣanimittāyām viṣanimittayoḥ viṣanimittāsu

Adverb -viṣanimittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria