Declension table of ?viṣanimitta

Deva

NeuterSingularDualPlural
Nominativeviṣanimittam viṣanimitte viṣanimittāni
Vocativeviṣanimitta viṣanimitte viṣanimittāni
Accusativeviṣanimittam viṣanimitte viṣanimittāni
Instrumentalviṣanimittena viṣanimittābhyām viṣanimittaiḥ
Dativeviṣanimittāya viṣanimittābhyām viṣanimittebhyaḥ
Ablativeviṣanimittāt viṣanimittābhyām viṣanimittebhyaḥ
Genitiveviṣanimittasya viṣanimittayoḥ viṣanimittānām
Locativeviṣanimitte viṣanimittayoḥ viṣanimitteṣu

Compound viṣanimitta -

Adverb -viṣanimittam -viṣanimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria