Declension table of ?viṣanimitta

Deva

MasculineSingularDualPlural
Nominativeviṣanimittaḥ viṣanimittau viṣanimittāḥ
Vocativeviṣanimitta viṣanimittau viṣanimittāḥ
Accusativeviṣanimittam viṣanimittau viṣanimittān
Instrumentalviṣanimittena viṣanimittābhyām viṣanimittaiḥ viṣanimittebhiḥ
Dativeviṣanimittāya viṣanimittābhyām viṣanimittebhyaḥ
Ablativeviṣanimittāt viṣanimittābhyām viṣanimittebhyaḥ
Genitiveviṣanimittasya viṣanimittayoḥ viṣanimittānām
Locativeviṣanimitte viṣanimittayoḥ viṣanimitteṣu

Compound viṣanimitta -

Adverb -viṣanimittam -viṣanimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria