Declension table of ?viṣanāśinī

Deva

FeminineSingularDualPlural
Nominativeviṣanāśinī viṣanāśinyau viṣanāśinyaḥ
Vocativeviṣanāśini viṣanāśinyau viṣanāśinyaḥ
Accusativeviṣanāśinīm viṣanāśinyau viṣanāśinīḥ
Instrumentalviṣanāśinyā viṣanāśinībhyām viṣanāśinībhiḥ
Dativeviṣanāśinyai viṣanāśinībhyām viṣanāśinībhyaḥ
Ablativeviṣanāśinyāḥ viṣanāśinībhyām viṣanāśinībhyaḥ
Genitiveviṣanāśinyāḥ viṣanāśinyoḥ viṣanāśinīnām
Locativeviṣanāśinyām viṣanāśinyoḥ viṣanāśinīṣu

Compound viṣanāśini - viṣanāśinī -

Adverb -viṣanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria