Declension table of ?viṣanāśana

Deva

MasculineSingularDualPlural
Nominativeviṣanāśanaḥ viṣanāśanau viṣanāśanāḥ
Vocativeviṣanāśana viṣanāśanau viṣanāśanāḥ
Accusativeviṣanāśanam viṣanāśanau viṣanāśanān
Instrumentalviṣanāśanena viṣanāśanābhyām viṣanāśanaiḥ viṣanāśanebhiḥ
Dativeviṣanāśanāya viṣanāśanābhyām viṣanāśanebhyaḥ
Ablativeviṣanāśanāt viṣanāśanābhyām viṣanāśanebhyaḥ
Genitiveviṣanāśanasya viṣanāśanayoḥ viṣanāśanānām
Locativeviṣanāśane viṣanāśanayoḥ viṣanāśaneṣu

Compound viṣanāśana -

Adverb -viṣanāśanam -viṣanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria