Declension table of ?viṣanāśaka

Deva

NeuterSingularDualPlural
Nominativeviṣanāśakam viṣanāśake viṣanāśakāni
Vocativeviṣanāśaka viṣanāśake viṣanāśakāni
Accusativeviṣanāśakam viṣanāśake viṣanāśakāni
Instrumentalviṣanāśakena viṣanāśakābhyām viṣanāśakaiḥ
Dativeviṣanāśakāya viṣanāśakābhyām viṣanāśakebhyaḥ
Ablativeviṣanāśakāt viṣanāśakābhyām viṣanāśakebhyaḥ
Genitiveviṣanāśakasya viṣanāśakayoḥ viṣanāśakānām
Locativeviṣanāśake viṣanāśakayoḥ viṣanāśakeṣu

Compound viṣanāśaka -

Adverb -viṣanāśakam -viṣanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria