Declension table of ?viṣanāḍī

Deva

FeminineSingularDualPlural
Nominativeviṣanāḍī viṣanāḍyau viṣanāḍyaḥ
Vocativeviṣanāḍi viṣanāḍyau viṣanāḍyaḥ
Accusativeviṣanāḍīm viṣanāḍyau viṣanāḍīḥ
Instrumentalviṣanāḍyā viṣanāḍībhyām viṣanāḍībhiḥ
Dativeviṣanāḍyai viṣanāḍībhyām viṣanāḍībhyaḥ
Ablativeviṣanāḍyāḥ viṣanāḍībhyām viṣanāḍībhyaḥ
Genitiveviṣanāḍyāḥ viṣanāḍyoḥ viṣanāḍīnām
Locativeviṣanāḍyām viṣanāḍyoḥ viṣanāḍīṣu

Compound viṣanāḍi - viṣanāḍī -

Adverb -viṣanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria