Declension table of ?viṣamucā

Deva

FeminineSingularDualPlural
Nominativeviṣamucā viṣamuce viṣamucāḥ
Vocativeviṣamuce viṣamuce viṣamucāḥ
Accusativeviṣamucām viṣamuce viṣamucāḥ
Instrumentalviṣamucayā viṣamucābhyām viṣamucābhiḥ
Dativeviṣamucāyai viṣamucābhyām viṣamucābhyaḥ
Ablativeviṣamucāyāḥ viṣamucābhyām viṣamucābhyaḥ
Genitiveviṣamucāyāḥ viṣamucayoḥ viṣamucānām
Locativeviṣamucāyām viṣamucayoḥ viṣamucāsu

Adverb -viṣamucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria