Declension table of ?viṣamuc

Deva

NeuterSingularDualPlural
Nominativeviṣamuk viṣamucī viṣamuñci
Vocativeviṣamuk viṣamucī viṣamuñci
Accusativeviṣamuk viṣamucī viṣamuñci
Instrumentalviṣamucā viṣamugbhyām viṣamugbhiḥ
Dativeviṣamuce viṣamugbhyām viṣamugbhyaḥ
Ablativeviṣamucaḥ viṣamugbhyām viṣamugbhyaḥ
Genitiveviṣamucaḥ viṣamucoḥ viṣamucām
Locativeviṣamuci viṣamucoḥ viṣamukṣu

Compound viṣamuk -

Adverb -viṣamuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria