Declension table of ?viṣamopala

Deva

MasculineSingularDualPlural
Nominativeviṣamopalaḥ viṣamopalau viṣamopalāḥ
Vocativeviṣamopala viṣamopalau viṣamopalāḥ
Accusativeviṣamopalam viṣamopalau viṣamopalān
Instrumentalviṣamopalena viṣamopalābhyām viṣamopalaiḥ viṣamopalebhiḥ
Dativeviṣamopalāya viṣamopalābhyām viṣamopalebhyaḥ
Ablativeviṣamopalāt viṣamopalābhyām viṣamopalebhyaḥ
Genitiveviṣamopalasya viṣamopalayoḥ viṣamopalānām
Locativeviṣamopale viṣamopalayoḥ viṣamopaleṣu

Compound viṣamopala -

Adverb -viṣamopalam -viṣamopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria