Declension table of ?viṣamonnatā

Deva

FeminineSingularDualPlural
Nominativeviṣamonnatā viṣamonnate viṣamonnatāḥ
Vocativeviṣamonnate viṣamonnate viṣamonnatāḥ
Accusativeviṣamonnatām viṣamonnate viṣamonnatāḥ
Instrumentalviṣamonnatayā viṣamonnatābhyām viṣamonnatābhiḥ
Dativeviṣamonnatāyai viṣamonnatābhyām viṣamonnatābhyaḥ
Ablativeviṣamonnatāyāḥ viṣamonnatābhyām viṣamonnatābhyaḥ
Genitiveviṣamonnatāyāḥ viṣamonnatayoḥ viṣamonnatānām
Locativeviṣamonnatāyām viṣamonnatayoḥ viṣamonnatāsu

Adverb -viṣamonnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria