Declension table of ?viṣamonnata

Deva

MasculineSingularDualPlural
Nominativeviṣamonnataḥ viṣamonnatau viṣamonnatāḥ
Vocativeviṣamonnata viṣamonnatau viṣamonnatāḥ
Accusativeviṣamonnatam viṣamonnatau viṣamonnatān
Instrumentalviṣamonnatena viṣamonnatābhyām viṣamonnataiḥ viṣamonnatebhiḥ
Dativeviṣamonnatāya viṣamonnatābhyām viṣamonnatebhyaḥ
Ablativeviṣamonnatāt viṣamonnatābhyām viṣamonnatebhyaḥ
Genitiveviṣamonnatasya viṣamonnatayoḥ viṣamonnatānām
Locativeviṣamonnate viṣamonnatayoḥ viṣamonnateṣu

Compound viṣamonnata -

Adverb -viṣamonnatam -viṣamonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria