Declension table of ?viṣamita

Deva

NeuterSingularDualPlural
Nominativeviṣamitam viṣamite viṣamitāni
Vocativeviṣamita viṣamite viṣamitāni
Accusativeviṣamitam viṣamite viṣamitāni
Instrumentalviṣamitena viṣamitābhyām viṣamitaiḥ
Dativeviṣamitāya viṣamitābhyām viṣamitebhyaḥ
Ablativeviṣamitāt viṣamitābhyām viṣamitebhyaḥ
Genitiveviṣamitasya viṣamitayoḥ viṣamitānām
Locativeviṣamite viṣamitayoḥ viṣamiteṣu

Compound viṣamita -

Adverb -viṣamitam -viṣamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria