Declension table of ?viṣamita

Deva

MasculineSingularDualPlural
Nominativeviṣamitaḥ viṣamitau viṣamitāḥ
Vocativeviṣamita viṣamitau viṣamitāḥ
Accusativeviṣamitam viṣamitau viṣamitān
Instrumentalviṣamitena viṣamitābhyām viṣamitaiḥ viṣamitebhiḥ
Dativeviṣamitāya viṣamitābhyām viṣamitebhyaḥ
Ablativeviṣamitāt viṣamitābhyām viṣamitebhyaḥ
Genitiveviṣamitasya viṣamitayoḥ viṣamitānām
Locativeviṣamite viṣamitayoḥ viṣamiteṣu

Compound viṣamita -

Adverb -viṣamitam -viṣamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria