Declension table of ?viṣamīya

Deva

NeuterSingularDualPlural
Nominativeviṣamīyam viṣamīye viṣamīyāṇi
Vocativeviṣamīya viṣamīye viṣamīyāṇi
Accusativeviṣamīyam viṣamīye viṣamīyāṇi
Instrumentalviṣamīyeṇa viṣamīyābhyām viṣamīyaiḥ
Dativeviṣamīyāya viṣamīyābhyām viṣamīyebhyaḥ
Ablativeviṣamīyāt viṣamīyābhyām viṣamīyebhyaḥ
Genitiveviṣamīyasya viṣamīyayoḥ viṣamīyāṇām
Locativeviṣamīye viṣamīyayoḥ viṣamīyeṣu

Compound viṣamīya -

Adverb -viṣamīyam -viṣamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria