Declension table of ?viṣamīya

Deva

MasculineSingularDualPlural
Nominativeviṣamīyaḥ viṣamīyau viṣamīyāḥ
Vocativeviṣamīya viṣamīyau viṣamīyāḥ
Accusativeviṣamīyam viṣamīyau viṣamīyān
Instrumentalviṣamīyeṇa viṣamīyābhyām viṣamīyaiḥ viṣamīyebhiḥ
Dativeviṣamīyāya viṣamīyābhyām viṣamīyebhyaḥ
Ablativeviṣamīyāt viṣamīyābhyām viṣamīyebhyaḥ
Genitiveviṣamīyasya viṣamīyayoḥ viṣamīyāṇām
Locativeviṣamīye viṣamīyayoḥ viṣamīyeṣu

Compound viṣamīya -

Adverb -viṣamīyam -viṣamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria