Declension table of ?viṣamī

Deva

FeminineSingularDualPlural
Nominativeviṣamī viṣamyau viṣamyaḥ
Vocativeviṣami viṣamyau viṣamyaḥ
Accusativeviṣamīm viṣamyau viṣamīḥ
Instrumentalviṣamyā viṣamībhyām viṣamībhiḥ
Dativeviṣamyai viṣamībhyām viṣamībhyaḥ
Ablativeviṣamyāḥ viṣamībhyām viṣamībhyaḥ
Genitiveviṣamyāḥ viṣamyoḥ viṣamīṇām
Locativeviṣamyām viṣamyoḥ viṣamīṣu

Compound viṣami - viṣamī -

Adverb -viṣami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria