Declension table of ?viṣameṣu

Deva

MasculineSingularDualPlural
Nominativeviṣameṣuḥ viṣameṣū viṣameṣavaḥ
Vocativeviṣameṣo viṣameṣū viṣameṣavaḥ
Accusativeviṣameṣum viṣameṣū viṣameṣūn
Instrumentalviṣameṣuṇā viṣameṣubhyām viṣameṣubhiḥ
Dativeviṣameṣave viṣameṣubhyām viṣameṣubhyaḥ
Ablativeviṣameṣoḥ viṣameṣubhyām viṣameṣubhyaḥ
Genitiveviṣameṣoḥ viṣameṣvoḥ viṣameṣūṇām
Locativeviṣameṣau viṣameṣvoḥ viṣameṣuṣu

Compound viṣameṣu -

Adverb -viṣameṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria