Declension table of ?viṣamañjarī

Deva

FeminineSingularDualPlural
Nominativeviṣamañjarī viṣamañjaryau viṣamañjaryaḥ
Vocativeviṣamañjari viṣamañjaryau viṣamañjaryaḥ
Accusativeviṣamañjarīm viṣamañjaryau viṣamañjarīḥ
Instrumentalviṣamañjaryā viṣamañjarībhyām viṣamañjarībhiḥ
Dativeviṣamañjaryai viṣamañjarībhyām viṣamañjarībhyaḥ
Ablativeviṣamañjaryāḥ viṣamañjarībhyām viṣamañjarībhyaḥ
Genitiveviṣamañjaryāḥ viṣamañjaryoḥ viṣamañjarīṇām
Locativeviṣamañjaryām viṣamañjaryoḥ viṣamañjarīṣu

Compound viṣamañjari - viṣamañjarī -

Adverb -viṣamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria