Declension table of ?viṣamaślokavyākhyā

Deva

FeminineSingularDualPlural
Nominativeviṣamaślokavyākhyā viṣamaślokavyākhye viṣamaślokavyākhyāḥ
Vocativeviṣamaślokavyākhye viṣamaślokavyākhye viṣamaślokavyākhyāḥ
Accusativeviṣamaślokavyākhyām viṣamaślokavyākhye viṣamaślokavyākhyāḥ
Instrumentalviṣamaślokavyākhyayā viṣamaślokavyākhyābhyām viṣamaślokavyākhyābhiḥ
Dativeviṣamaślokavyākhyāyai viṣamaślokavyākhyābhyām viṣamaślokavyākhyābhyaḥ
Ablativeviṣamaślokavyākhyāyāḥ viṣamaślokavyākhyābhyām viṣamaślokavyākhyābhyaḥ
Genitiveviṣamaślokavyākhyāyāḥ viṣamaślokavyākhyayoḥ viṣamaślokavyākhyānām
Locativeviṣamaślokavyākhyāyām viṣamaślokavyākhyayoḥ viṣamaślokavyākhyāsu

Adverb -viṣamaślokavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria