Declension table of ?viṣamaślokaṭīkā

Deva

FeminineSingularDualPlural
Nominativeviṣamaślokaṭīkā viṣamaślokaṭīke viṣamaślokaṭīkāḥ
Vocativeviṣamaślokaṭīke viṣamaślokaṭīke viṣamaślokaṭīkāḥ
Accusativeviṣamaślokaṭīkām viṣamaślokaṭīke viṣamaślokaṭīkāḥ
Instrumentalviṣamaślokaṭīkayā viṣamaślokaṭīkābhyām viṣamaślokaṭīkābhiḥ
Dativeviṣamaślokaṭīkāyai viṣamaślokaṭīkābhyām viṣamaślokaṭīkābhyaḥ
Ablativeviṣamaślokaṭīkāyāḥ viṣamaślokaṭīkābhyām viṣamaślokaṭīkābhyaḥ
Genitiveviṣamaślokaṭīkāyāḥ viṣamaślokaṭīkayoḥ viṣamaślokaṭīkānām
Locativeviṣamaślokaṭīkāyām viṣamaślokaṭīkayoḥ viṣamaślokaṭīkāsu

Adverb -viṣamaślokaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria