Declension table of ?viṣamaśīlā

Deva

FeminineSingularDualPlural
Nominativeviṣamaśīlā viṣamaśīle viṣamaśīlāḥ
Vocativeviṣamaśīle viṣamaśīle viṣamaśīlāḥ
Accusativeviṣamaśīlām viṣamaśīle viṣamaśīlāḥ
Instrumentalviṣamaśīlayā viṣamaśīlābhyām viṣamaśīlābhiḥ
Dativeviṣamaśīlāyai viṣamaśīlābhyām viṣamaśīlābhyaḥ
Ablativeviṣamaśīlāyāḥ viṣamaśīlābhyām viṣamaśīlābhyaḥ
Genitiveviṣamaśīlāyāḥ viṣamaśīlayoḥ viṣamaśīlānām
Locativeviṣamaśīlāyām viṣamaśīlayoḥ viṣamaśīlāsu

Adverb -viṣamaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria