Declension table of ?viṣamaśīla

Deva

MasculineSingularDualPlural
Nominativeviṣamaśīlaḥ viṣamaśīlau viṣamaśīlāḥ
Vocativeviṣamaśīla viṣamaśīlau viṣamaśīlāḥ
Accusativeviṣamaśīlam viṣamaśīlau viṣamaśīlān
Instrumentalviṣamaśīlena viṣamaśīlābhyām viṣamaśīlaiḥ viṣamaśīlebhiḥ
Dativeviṣamaśīlāya viṣamaśīlābhyām viṣamaśīlebhyaḥ
Ablativeviṣamaśīlāt viṣamaśīlābhyām viṣamaśīlebhyaḥ
Genitiveviṣamaśīlasya viṣamaśīlayoḥ viṣamaśīlānām
Locativeviṣamaśīle viṣamaśīlayoḥ viṣamaśīleṣu

Compound viṣamaśīla -

Adverb -viṣamaśīlam -viṣamaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria