Declension table of ?viṣamaśiṣṭatva

Deva

NeuterSingularDualPlural
Nominativeviṣamaśiṣṭatvam viṣamaśiṣṭatve viṣamaśiṣṭatvāni
Vocativeviṣamaśiṣṭatva viṣamaśiṣṭatve viṣamaśiṣṭatvāni
Accusativeviṣamaśiṣṭatvam viṣamaśiṣṭatve viṣamaśiṣṭatvāni
Instrumentalviṣamaśiṣṭatvena viṣamaśiṣṭatvābhyām viṣamaśiṣṭatvaiḥ
Dativeviṣamaśiṣṭatvāya viṣamaśiṣṭatvābhyām viṣamaśiṣṭatvebhyaḥ
Ablativeviṣamaśiṣṭatvāt viṣamaśiṣṭatvābhyām viṣamaśiṣṭatvebhyaḥ
Genitiveviṣamaśiṣṭatvasya viṣamaśiṣṭatvayoḥ viṣamaśiṣṭatvānām
Locativeviṣamaśiṣṭatve viṣamaśiṣṭatvayoḥ viṣamaśiṣṭatveṣu

Compound viṣamaśiṣṭatva -

Adverb -viṣamaśiṣṭatvam -viṣamaśiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria