Declension table of ?viṣamaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeviṣamaśiṣṭam viṣamaśiṣṭe viṣamaśiṣṭāni
Vocativeviṣamaśiṣṭa viṣamaśiṣṭe viṣamaśiṣṭāni
Accusativeviṣamaśiṣṭam viṣamaśiṣṭe viṣamaśiṣṭāni
Instrumentalviṣamaśiṣṭena viṣamaśiṣṭābhyām viṣamaśiṣṭaiḥ
Dativeviṣamaśiṣṭāya viṣamaśiṣṭābhyām viṣamaśiṣṭebhyaḥ
Ablativeviṣamaśiṣṭāt viṣamaśiṣṭābhyām viṣamaśiṣṭebhyaḥ
Genitiveviṣamaśiṣṭasya viṣamaśiṣṭayoḥ viṣamaśiṣṭānām
Locativeviṣamaśiṣṭe viṣamaśiṣṭayoḥ viṣamaśiṣṭeṣu

Compound viṣamaśiṣṭa -

Adverb -viṣamaśiṣṭam -viṣamaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria