Declension table of ?viṣamaśāyinī

Deva

FeminineSingularDualPlural
Nominativeviṣamaśāyinī viṣamaśāyinyau viṣamaśāyinyaḥ
Vocativeviṣamaśāyini viṣamaśāyinyau viṣamaśāyinyaḥ
Accusativeviṣamaśāyinīm viṣamaśāyinyau viṣamaśāyinīḥ
Instrumentalviṣamaśāyinyā viṣamaśāyinībhyām viṣamaśāyinībhiḥ
Dativeviṣamaśāyinyai viṣamaśāyinībhyām viṣamaśāyinībhyaḥ
Ablativeviṣamaśāyinyāḥ viṣamaśāyinībhyām viṣamaśāyinībhyaḥ
Genitiveviṣamaśāyinyāḥ viṣamaśāyinyoḥ viṣamaśāyinīnām
Locativeviṣamaśāyinyām viṣamaśāyinyoḥ viṣamaśāyinīṣu

Compound viṣamaśāyini - viṣamaśāyinī -

Adverb -viṣamaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria