Declension table of ?viṣamavyāptikā

Deva

FeminineSingularDualPlural
Nominativeviṣamavyāptikā viṣamavyāptike viṣamavyāptikāḥ
Vocativeviṣamavyāptike viṣamavyāptike viṣamavyāptikāḥ
Accusativeviṣamavyāptikām viṣamavyāptike viṣamavyāptikāḥ
Instrumentalviṣamavyāptikayā viṣamavyāptikābhyām viṣamavyāptikābhiḥ
Dativeviṣamavyāptikāyai viṣamavyāptikābhyām viṣamavyāptikābhyaḥ
Ablativeviṣamavyāptikāyāḥ viṣamavyāptikābhyām viṣamavyāptikābhyaḥ
Genitiveviṣamavyāptikāyāḥ viṣamavyāptikayoḥ viṣamavyāptikānām
Locativeviṣamavyāptikāyām viṣamavyāptikayoḥ viṣamavyāptikāsu

Adverb -viṣamavyāptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria