Declension table of ?viṣamavyāptika

Deva

NeuterSingularDualPlural
Nominativeviṣamavyāptikam viṣamavyāptike viṣamavyāptikāni
Vocativeviṣamavyāptika viṣamavyāptike viṣamavyāptikāni
Accusativeviṣamavyāptikam viṣamavyāptike viṣamavyāptikāni
Instrumentalviṣamavyāptikena viṣamavyāptikābhyām viṣamavyāptikaiḥ
Dativeviṣamavyāptikāya viṣamavyāptikābhyām viṣamavyāptikebhyaḥ
Ablativeviṣamavyāptikāt viṣamavyāptikābhyām viṣamavyāptikebhyaḥ
Genitiveviṣamavyāptikasya viṣamavyāptikayoḥ viṣamavyāptikānām
Locativeviṣamavyāptike viṣamavyāptikayoḥ viṣamavyāptikeṣu

Compound viṣamavyāptika -

Adverb -viṣamavyāptikam -viṣamavyāptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria