Declension table of ?viṣamaviśikha

Deva

MasculineSingularDualPlural
Nominativeviṣamaviśikhaḥ viṣamaviśikhau viṣamaviśikhāḥ
Vocativeviṣamaviśikha viṣamaviśikhau viṣamaviśikhāḥ
Accusativeviṣamaviśikham viṣamaviśikhau viṣamaviśikhān
Instrumentalviṣamaviśikhena viṣamaviśikhābhyām viṣamaviśikhaiḥ viṣamaviśikhebhiḥ
Dativeviṣamaviśikhāya viṣamaviśikhābhyām viṣamaviśikhebhyaḥ
Ablativeviṣamaviśikhāt viṣamaviśikhābhyām viṣamaviśikhebhyaḥ
Genitiveviṣamaviśikhasya viṣamaviśikhayoḥ viṣamaviśikhānām
Locativeviṣamaviśikhe viṣamaviśikhayoḥ viṣamaviśikheṣu

Compound viṣamaviśikha -

Adverb -viṣamaviśikham -viṣamaviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria