Declension table of ?viṣamavilocana

Deva

MasculineSingularDualPlural
Nominativeviṣamavilocanaḥ viṣamavilocanau viṣamavilocanāḥ
Vocativeviṣamavilocana viṣamavilocanau viṣamavilocanāḥ
Accusativeviṣamavilocanam viṣamavilocanau viṣamavilocanān
Instrumentalviṣamavilocanena viṣamavilocanābhyām viṣamavilocanaiḥ viṣamavilocanebhiḥ
Dativeviṣamavilocanāya viṣamavilocanābhyām viṣamavilocanebhyaḥ
Ablativeviṣamavilocanāt viṣamavilocanābhyām viṣamavilocanebhyaḥ
Genitiveviṣamavilocanasya viṣamavilocanayoḥ viṣamavilocanānām
Locativeviṣamavilocane viṣamavilocanayoḥ viṣamavilocaneṣu

Compound viṣamavilocana -

Adverb -viṣamavilocanam -viṣamavilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria