Declension table of ?viṣamatribhuja

Deva

MasculineSingularDualPlural
Nominativeviṣamatribhujaḥ viṣamatribhujau viṣamatribhujāḥ
Vocativeviṣamatribhuja viṣamatribhujau viṣamatribhujāḥ
Accusativeviṣamatribhujam viṣamatribhujau viṣamatribhujān
Instrumentalviṣamatribhujena viṣamatribhujābhyām viṣamatribhujaiḥ viṣamatribhujebhiḥ
Dativeviṣamatribhujāya viṣamatribhujābhyām viṣamatribhujebhyaḥ
Ablativeviṣamatribhujāt viṣamatribhujābhyām viṣamatribhujebhyaḥ
Genitiveviṣamatribhujasya viṣamatribhujayoḥ viṣamatribhujānām
Locativeviṣamatribhuje viṣamatribhujayoḥ viṣamatribhujeṣu

Compound viṣamatribhuja -

Adverb -viṣamatribhujam -viṣamatribhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria