Declension table of viṣamastha

Deva

NeuterSingularDualPlural
Nominativeviṣamastham viṣamasthe viṣamasthāni
Vocativeviṣamastha viṣamasthe viṣamasthāni
Accusativeviṣamastham viṣamasthe viṣamasthāni
Instrumentalviṣamasthena viṣamasthābhyām viṣamasthaiḥ
Dativeviṣamasthāya viṣamasthābhyām viṣamasthebhyaḥ
Ablativeviṣamasthāt viṣamasthābhyām viṣamasthebhyaḥ
Genitiveviṣamasthasya viṣamasthayoḥ viṣamasthānām
Locativeviṣamasthe viṣamasthayoḥ viṣamastheṣu

Compound viṣamastha -

Adverb -viṣamastham -viṣamasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria