Declension table of viṣamastha

Deva

MasculineSingularDualPlural
Nominativeviṣamasthaḥ viṣamasthau viṣamasthāḥ
Vocativeviṣamastha viṣamasthau viṣamasthāḥ
Accusativeviṣamastham viṣamasthau viṣamasthān
Instrumentalviṣamasthena viṣamasthābhyām viṣamasthaiḥ viṣamasthebhiḥ
Dativeviṣamasthāya viṣamasthābhyām viṣamasthebhyaḥ
Ablativeviṣamasthāt viṣamasthābhyām viṣamasthebhyaḥ
Genitiveviṣamasthasya viṣamasthayoḥ viṣamasthānām
Locativeviṣamasthe viṣamasthayoḥ viṣamastheṣu

Compound viṣamastha -

Adverb -viṣamastham -viṣamasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria