Declension table of ?viṣamarūpya

Deva

NeuterSingularDualPlural
Nominativeviṣamarūpyam viṣamarūpye viṣamarūpyāṇi
Vocativeviṣamarūpya viṣamarūpye viṣamarūpyāṇi
Accusativeviṣamarūpyam viṣamarūpye viṣamarūpyāṇi
Instrumentalviṣamarūpyeṇa viṣamarūpyābhyām viṣamarūpyaiḥ
Dativeviṣamarūpyāya viṣamarūpyābhyām viṣamarūpyebhyaḥ
Ablativeviṣamarūpyāt viṣamarūpyābhyām viṣamarūpyebhyaḥ
Genitiveviṣamarūpyasya viṣamarūpyayoḥ viṣamarūpyāṇām
Locativeviṣamarūpye viṣamarūpyayoḥ viṣamarūpyeṣu

Compound viṣamarūpya -

Adverb -viṣamarūpyam -viṣamarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria