Declension table of ?viṣamarāga

Deva

NeuterSingularDualPlural
Nominativeviṣamarāgam viṣamarāge viṣamarāgāṇi
Vocativeviṣamarāga viṣamarāge viṣamarāgāṇi
Accusativeviṣamarāgam viṣamarāge viṣamarāgāṇi
Instrumentalviṣamarāgeṇa viṣamarāgābhyām viṣamarāgaiḥ
Dativeviṣamarāgāya viṣamarāgābhyām viṣamarāgebhyaḥ
Ablativeviṣamarāgāt viṣamarāgābhyām viṣamarāgebhyaḥ
Genitiveviṣamarāgasya viṣamarāgayoḥ viṣamarāgāṇām
Locativeviṣamarāge viṣamarāgayoḥ viṣamarāgeṣu

Compound viṣamarāga -

Adverb -viṣamarāgam -viṣamarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria