Declension table of ?viṣamarāga

Deva

MasculineSingularDualPlural
Nominativeviṣamarāgaḥ viṣamarāgau viṣamarāgāḥ
Vocativeviṣamarāga viṣamarāgau viṣamarāgāḥ
Accusativeviṣamarāgam viṣamarāgau viṣamarāgān
Instrumentalviṣamarāgeṇa viṣamarāgābhyām viṣamarāgaiḥ viṣamarāgebhiḥ
Dativeviṣamarāgāya viṣamarāgābhyām viṣamarāgebhyaḥ
Ablativeviṣamarāgāt viṣamarāgābhyām viṣamarāgebhyaḥ
Genitiveviṣamarāgasya viṣamarāgayoḥ viṣamarāgāṇām
Locativeviṣamarāge viṣamarāgayoḥ viṣamarāgeṣu

Compound viṣamarāga -

Adverb -viṣamarāgam -viṣamarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria