Declension table of ?viṣamapalāśa

Deva

MasculineSingularDualPlural
Nominativeviṣamapalāśaḥ viṣamapalāśau viṣamapalāśāḥ
Vocativeviṣamapalāśa viṣamapalāśau viṣamapalāśāḥ
Accusativeviṣamapalāśam viṣamapalāśau viṣamapalāśān
Instrumentalviṣamapalāśena viṣamapalāśābhyām viṣamapalāśaiḥ viṣamapalāśebhiḥ
Dativeviṣamapalāśāya viṣamapalāśābhyām viṣamapalāśebhyaḥ
Ablativeviṣamapalāśāt viṣamapalāśābhyām viṣamapalāśebhyaḥ
Genitiveviṣamapalāśasya viṣamapalāśayoḥ viṣamapalāśānām
Locativeviṣamapalāśe viṣamapalāśayoḥ viṣamapalāśeṣu

Compound viṣamapalāśa -

Adverb -viṣamapalāśam -viṣamapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria