Declension table of ?viṣamapadavṛtti

Deva

FeminineSingularDualPlural
Nominativeviṣamapadavṛttiḥ viṣamapadavṛttī viṣamapadavṛttayaḥ
Vocativeviṣamapadavṛtte viṣamapadavṛttī viṣamapadavṛttayaḥ
Accusativeviṣamapadavṛttim viṣamapadavṛttī viṣamapadavṛttīḥ
Instrumentalviṣamapadavṛttyā viṣamapadavṛttibhyām viṣamapadavṛttibhiḥ
Dativeviṣamapadavṛttyai viṣamapadavṛttaye viṣamapadavṛttibhyām viṣamapadavṛttibhyaḥ
Ablativeviṣamapadavṛttyāḥ viṣamapadavṛtteḥ viṣamapadavṛttibhyām viṣamapadavṛttibhyaḥ
Genitiveviṣamapadavṛttyāḥ viṣamapadavṛtteḥ viṣamapadavṛttyoḥ viṣamapadavṛttīnām
Locativeviṣamapadavṛttyām viṣamapadavṛttau viṣamapadavṛttyoḥ viṣamapadavṛttiṣu

Compound viṣamapadavṛtti -

Adverb -viṣamapadavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria