Declension table of ?viṣamapadā

Deva

FeminineSingularDualPlural
Nominativeviṣamapadā viṣamapade viṣamapadāḥ
Vocativeviṣamapade viṣamapade viṣamapadāḥ
Accusativeviṣamapadām viṣamapade viṣamapadāḥ
Instrumentalviṣamapadayā viṣamapadābhyām viṣamapadābhiḥ
Dativeviṣamapadāyai viṣamapadābhyām viṣamapadābhyaḥ
Ablativeviṣamapadāyāḥ viṣamapadābhyām viṣamapadābhyaḥ
Genitiveviṣamapadāyāḥ viṣamapadayoḥ viṣamapadānām
Locativeviṣamapadāyām viṣamapadayoḥ viṣamapadāsu

Adverb -viṣamapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria