Declension table of viṣamapada

Deva

MasculineSingularDualPlural
Nominativeviṣamapadaḥ viṣamapadau viṣamapadāḥ
Vocativeviṣamapada viṣamapadau viṣamapadāḥ
Accusativeviṣamapadam viṣamapadau viṣamapadān
Instrumentalviṣamapadena viṣamapadābhyām viṣamapadaiḥ viṣamapadebhiḥ
Dativeviṣamapadāya viṣamapadābhyām viṣamapadebhyaḥ
Ablativeviṣamapadāt viṣamapadābhyām viṣamapadebhyaḥ
Genitiveviṣamapadasya viṣamapadayoḥ viṣamapadānām
Locativeviṣamapade viṣamapadayoḥ viṣamapadeṣu

Compound viṣamapada -

Adverb -viṣamapadam -viṣamapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria